Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
iko guna-vrrddhi
Previous
-
Next
Click here to show the links to concordance
iko gu
ṇ
a-vr
̥
ddhī
|| PS_1,1.3 ||
_____START JKv_1,1.3:
paribhāṣā iyaṃ sthāni-niyama-arthā /
aniyama-prasaṅge niyamo vidhīyate /
vr̥ddhi-guṇau svasañjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /
vakṣyati -- sārvadhātuka-ardhadhātukayoḥ (*7,3.84) aṅgasya guṇa iti /
sa iko eva sthāne viditavyaḥ /
nayati /
bhavati /
vr̥ddhiḥ khalv api -- akārṣīt /
[#7]
ahārṣīt /
acaiṣīt /
anaiṣīt /
alāvīt /
astāvīt /
guṇa-vr̥ddhī svasañjñayā vidhīyete, tatra ikaḥ iti etad-upasthitaṃ draṣṭavyam /
kiṃ kr̥taṃ bhavati ? dvitīyayā ṣaṣṭhī prādurbhāvyate /
midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena ig viśeṣyate /
jusi sārvadhātuka-ādi-guṇeṣu ika-aṅgaṃ viśeṣyate /
medyate /
abighayuḥ /
ikaḥ iti kim? ātsandhy-akṣara-vyañjanānāṃ mā bhūt /
yānam /
glāyati /
umbhitā /
punar guṇa-vr̥ddhi-grahaṇaṃ svasañjñyā vidhāne niyama-artham /
iha mā bhūt -- dyauḥ, panthāḥ, saḥ, imam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL