Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
purvavat sanah
Previous
-
Next
Click here to show the links to concordance
pūrvavat sana
ḥ
|| PS_1,3.62 ||
_____START JKv_1,3.62:
sanaḥ pūrvo yo dhātuḥ ātmanepadī, tadvat sannantād ātmanepadam bhavati /
yena nimittena pūrvasmād ātmanepadaṃ vidhīyate tena+eva sannantādapi bhavati /
anudātta-ṅita ātmanepadam (*1,3.12) -- āste, śete /
sannantād api tad eva nimittam - āsisiṣate, śiśayiṣate /
ner viśaḥ (*1,3.17) -- niviśate, nivivikṣate /
āṅa udgamne (*1,3.40) -- ākramate, ācikraṃsate /
iha na bhavati, śiśatsati, mumūrṣati /
na hi śadimriyatimātram ātmanepadanimittam /
kiṃ tarhi ? śidādy api, tac ca+iha na asti /
yasya ca pūrvatra+eva nimitta-bhāvaḥ pratiśidhyate, tat sannanteśv apy animittam -- anucikīrṣati /
parācikīrṣati /
iha jugupsate, mīmāṃsate iti ? anudātta-ṅita ity eva siddham ātmanepdam /
avayave kr̥taṃ liṅgaṃ samudāyasya viśeṣakaṃ bhavati iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL