Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
am-pratyayavat krrño 'nuprayogasya
Previous
-
Next
Click here to show the links to concordance
ām-pratyayavat kr
̥
ño 'nuprayogasya
|| PS_1,3.63 ||
_____START JKv_1,3.63:
akartr-abhiprāya-artho 'yam-ārambhaḥ /
ām-pratyayo yasmāt so 'yam-ām-pratyayaḥ /
ām-pratyayasya+iva dhātoḥ kr̥ño 'nuprayogasya ātmanepadaṃ bhavati /
īkṣāñcakre /
īhāñcakre /
yadi vidhy-artham etat, tarhi udubjāñcakāra, udumbhāñcakāra iti kartr-abhiprāye kriyāphale atmanepadaṃ prāpnoti /
na+eṣa doṣaḥ /
ubhayam anena kriyate, vidhiḥ niyamaś ca /
katham ? pūrvavat iti vartate /
sa dvitīyo yatno niyama-artho bhaviṣyati /
kr̥ñaḥ iti kim ? īkṣāmāsa /
īkṣāmbabhūva /
kathaṃ punar asya anuprayogaḥ yāvatā kr̥ñ ca anuprayujyate liti (*3,1.40) ity ucyate ? kr̥ñ iti pratyāhāra-grahaṇaṃ tatra vijñāyate /
kva saṃniviṣṭānāṃ pratyāhāraḥ ? abhūtatadbhāve kr̥-bhv-astiyoge sampadyakartari cviḥ (*5,4.50) iti kr̥-śabdād ārabhya yāvat kr̥ño dvitīya-tr̥tīya-śamba-bījāt kr̥ṣau (*5,4.58) iti ñakaram //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL