Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
ne ranau yat karma nau cet sa karta 'nadhyane
Previous
-
Next
Click here to show the links to concordance
ṇ
e ra
ṇ
au yat karma
ṇ
au cet sa kartā 'nādhyāne
|| PS_1,3.67 ||
_____START JKv_1,3.67:
ṇicś ca (*1,3.74) iti kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /
akartr-abhiprāyārtho 'yama-arambhaḥ /
ṇy-antā dātmanepdaṃ bhavati /
katham ? aṇau yat karma ṇau cet tad eva karma, sa eva kartā bhavati, anādhyāne ādhyānaṃ varjayitvā /
ārohanti hastinaṃ hastipakāḥ, arohayate hastī svayam eva /
upasiñcanti hastinaṃ hastipakāḥ, upasecayate hastī svayam eva /
paśyanti bhr̥tyā rājānam, darśayate rājā svayam eva /
ṇeḥ iti kim ? ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī sādhvārohati /
aṇau iti kim ? ganayati ganaṃ gopālakaḥ, ganayati gaṇaḥ svayam eva /
karma-grahaṇaṃ kim ? lunāti dātrena, lāvyati dātram svayam eva /
ṇau ced-grahanaṃ samāna-kriya-artham -- ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī bhītān secayati maūtreṇa /
yatsa-grahaṇam ananyakarma-artham /
ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī sthalamārohayati manuṣyān /
kartā iti kim ? ārohanti hastinam hastipakāḥ, tānarohayati mahāmātraḥ /
anādhyāne iti kim ? smarati vaṅgulmasya kokilaḥ, samarayatyenaṃ vaṅgulmaḥ svayam eva /
nanu cātra karmakartari mūlodāharaṇāni /
tatra karma-vadbhāvena+eva siddham ātmanepadam /
kim artham idam ucyate ? karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca karmavadatideśo vijñāyate /
kartr̥stha-artho 'yam-ārambhaḥ /
tathā ca ruhiḥ kartr̥stha-kriyaḥ, dr̥śiḥ kartr̥sthabhāvakaḥ udāhr̥taḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#68]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL