Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
liyah sammanana-salinikaranayos ca
Previous
-
Next
Click here to show the links to concordance
liya
ḥ
sa
ṃ
mānana-śālīnīkara
ṇ
ayoś ca
|| PS_1,3.70 ||
_____START JKv_1,3.70:
ṇeḥ iti vartate /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
līṅ śleṣaṇe iti divādau paṭhyate lī śleṣaṇe iti ca kryādau /
viśeṣābhāvād dvayor api grahaṇam /
liyo ṇy-antāt saṃmānane śālīnīkaraṇe ca vartamānād ātmanepadaṃ bhavati /
ca-śabdāt pralambhane ca /
sammānanaṃ pūjanam - jaṭābhir ālāpayate /
pūjāṃ samadhigacchati ity arthaḥ /
śālīnīkaraṇaṃ nyagbhāvanam - śyeno vartikāmullāpayte /
nyakkaroti ity arthaḥ /
pralambhane - kastvāmullāpayate /
visaṃvādayati it yarthaḥ /
vibhāṣā līyateḥ (*6,1.51) iti vā ātvaṃ vidhīyate /
tad-asmin viṣaye nityam anyatra vikalpaḥ /
vyavasthita-vibhāṣā hi sā /
sammānanādiṣu iti kim ? bālakamullāpayati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL