Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
svarita-ñitah kartr-abhipraye kriyaphale
Previous
-
Next
Click here to show the links to concordance
svarita-ñita
ḥ
kartr-abhiprāye kriyāphale
|| PS_1,3.72 ||
_____START JKv_1,3.72:
ṇeḥ iti nivr̥ttam /
śeṣāt kartari parasmaipade prapte svariteto ye dhātavo ñitaś ca tebhyaḥ ātmanepadaṃ bhavati, kartāraṃ cet kriyāphalam abhipraiti /
kriyāyāḥ phalaṃ kriyāphalaṃ pradhāna-bhūtam, yad-artham asau kriyā ārabhyate tac cet kartur lakāra-vācyasya bhavati /
yajate /
pacate /
ñitaḥ khalv api - sunute /
kurute /
svargādi pradhāna-phalam iha kartāram abhipraiti /
kartrabhiprāye iti kim ? yajanti yājakāḥ /
pacanti pācakāḥ /
kurvanti karmakarāḥ /
yady api dakṣiṇā bhr̥tiś ca kartuḥ phalmihāsti tathā api na tad-arthaḥ kriyārambhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL