Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
vibhasa-upapadena pratiyamane
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā-upapadena pratīyamāne
|| PS_1,3.77 ||
_____START JKv_1,3.77:
svaritañitaḥ (*1,3.72) iti pañcabhiḥ sutrair ātmanepadaṃ kartr-abhiprāye kriyāphale dyotite vihitam /
tad-upapadena dyotite na prāpnoti iti vacanam ārabhyate /
samīpe śrūyamāṇaṃ śabda-antaram upapadam /
tena pratīyamāne kartr-abhiprāye kriyāphale vibhāśā ātmanepadaṃ bhavati /
svaṃ jajñaṃ yajate, savaṃ yajñaṃ yajati /
savaṃ kaṭhaṃ kurute, svaṃ kathaṃ karoti /
svaṃ putram apavadate, svaṃ putram apavadati /
evaṃ pañcasūtryām udāhāryam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL