Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
sesat kartari parasmaipadam
Previous
-
Next
Click here to show the links to concordance
śe
ṣ
āt kartari parasmaipadam
|| PS_1,3.78 ||
_____START JKv_1,3.78:
pūrveṇa prakaraṇena ātmanepada-niyamaḥ kr̥taḥ, na prasmaipada-niyamaḥ /
tat sarvataḥ prāpnoti, tad-artham idam ucyate /
yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ /
śeṣāt kartari parasmaipadaṃ bhavati /
śeṣād eva na anyasmāt /
anudāttaṅita ātmanepadam uktam -- aste /
śete /
tato 'nyatra parasmaipadam bhavati -- yāti /
vāti /
nerviśaḥ ātmanepadam uktam -- niviśate /
tato 'nyatra parasmaipadam -- āviśati /
praviśati /
kartari iti kim ? pacyate /
gamyate /
karmakartari kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva ? kartari karma-vyatihāre (*1,3.14) iti dvitīyaṃ kartr̥-grahaṇam anuvartate, tena kartā-eva yaḥ kartā tatra prasmaipadam bhavati, karmakartari na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL