Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
abhi-praty-atibhyah ksipah
Previous
-
Next
Click here to show the links to concordance
abhi-praty-atibhya
ḥ
k
ṣ
ipa
ḥ
|| PS_1,3.80 ||
_____START JKv_1,3.80:
kṣipa preraṇe svaritet /
tataḥ kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /
abhi prati ati ity evaṃ pūrvāt kṣipaḥ parasmaipadaṃ bhavati /
abhikṣipati /
pratikṣipati /
atikṣipati /
abhi-praty-atibhyaḥ iti kim ? ākṣipate /
dvitīyam api kartr̥-grahaṇam anuvartate, tena+iha na bhavati, abhikṣipyate svayam eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#71]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL