Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
budha-yudha-nasa-jana-in-pru-dru-srubhyo neh
Previous
-
Next
Click here to show the links to concordance
budha-yudha-naśa-jana-i
ṅ
-pru-dru-srubhyo
ṇ
e
ḥ
|| PS_1,3.86 ||
_____START JKv_1,3.86:
ṇicaś ca (*1,3.74) iti kartr-abhiprāya-triyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /
budha yudha naśa jana iṅ pru dru sru ity etebhyo ṇyantemyaḥ parasmaipadam bhavati /
bodhyati /
yodhyati /
nāśayati /
janayati /
adhyāpayati /
prāvayati /
drāvayati /
sravayati /
[#72]
ye 'tra-akarmakās teṣām aṇāv-akarmakāc cittavat-kartr̥kāt (*1,3.88) ity evaṃ siddhe vacanam idam acittavat-kartr̥ka-artham /
bodhyati padmam /
yodhyanti kāṣṭhāni /
nāśayati duḥkham /
janayati sukham /
ye 'tra calana-artha api teṣām nigaraṇa-calana-arthebhyaś ca (*1,3.87) iti siddhe yadā na calana-arthās tad-arthaṃ vacanam /
pravate /
prāpnoti iti gamyate /
ayo dravati /
vilīyate ity arthaḥ kuṇḍikā sravati /
syandate ity arthaḥ /
tad-viṣayāṇy udāharaṇāni { - prāvayati /
drāvayati /
srāvayati} //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL