Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
anav akarmakac cittavat-kartrrkat
Previous
-
Next
Click here to show the links to concordance
a
ṇ
āv akarmakāc cittavat-kartr
̥
kāt
|| PS_1,3.88 ||
_____START JKv_1,3.88:
ṇeḥ iti vartate /
kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepadāpavādaḥ parasmaipadaṃ vidhīyate /
aṇyanto yo dhatur akarmakaś cittavat-kartr̥kaś ca tasmād ṇyantāt parasmaipadaṃ bhavati /
āste devadattaḥ, āsayati devadattam /
śete devadattaḥ, śāyayati devadattam /
aṇau iti kim ? cetayamānaṃ prayojayati cetayate, iti kecit pratyudāharanti tad-yuktam /
hetumaṇṇico vidhiḥ /
pratiṣedho 'pi pratyāsattes tasya+eva nyāyyaḥ /
tasmād iha cetayati iti parasmaipadena+eva bhavitavyam /
idaṃ tu pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte ārohayate /
akarmakāt iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte kārayate /
citavatkartr̥kāt iti kim ? śuṣyanti vrīhayaḥ, śoṣayate vrīhīnātapaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL