Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
na padamy-anyama-anyasa-parimuha-ruci-nrrti-vada-vasah
Previous
-
Next
Click here to show the links to concordance
na pādamy-ā
ṅ
yama-ā
ṅ
yasa-parimuha-ruci-nr
̥
ti-vada-vasa
ḥ
|| PS_1,3.89 ||
_____START JKv_1,3.89:
pūrveṇa yogadvayena kartrabhipraya-kriyāphala-vivakṣāyām ātmanepada-apavādaḥ parasmaipadaṃ vihitam /
tasya pratiṣedho 'yam-ucyate /
yat kartrabhiprāya-viṣayam ātmanepadaṃ tad-avasthitam eva, na pratiṣidhyate /
pā dami aṅyama āṅyasa parimuha ruci nr̥ti vada vasa ity etebhyo ṇy-antebhyaḥ parasmaipadaṃ na bhavati /
[#73]
ṇicaś ca (*1,3.74) ity ātmanepadaṃ bhavati /
tatra pivatir nigaraṇa-arthaḥ /
damiprabhr̥tayaścittavatkartr̥kāḥ /
nr̥tiś calana-artho 'pi /
eṣāṃ parasmaipadaṃ na bhavati /
pā - pāyayate /
dami - damayate /
āṅyam - āyāmayate /
yamo 'pariveṣaṇe iti mitsañjñā pratiṣidhyate /
aṅyasa - āyāsayate /
parimuha - parimohayate /
ruci - rocayate /
nr̥ti - nartayate /
vada - vādayate /
vasa - vāsayate /
pādiṣu dheṭa upasaṅkhyānam /
dhāpayete śiśumekaṃ samīcī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL