Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
va kyasah
Previous
-
Next
Click here to show the links to concordance
vā kya
ṣ
a
ḥ
|| PS_1,3.90 ||
_____START JKv_1,3.90:
lohitādi-ḍājbhyaḥ kyaṣ (*3,1.13) iti vakṣyati /
tad-antād dhātor vā parasmaipadaṃ bhavati /
lohitāyati, lohitāyate /
paṭapaṭāyati, paṭapaṭāyate /
atha atra prasmaipadena mukte katham ātmanepadaṃ labhyate, yāvatā anudāttaṅita ātmanepadam (*1,3.12) ity evam ādinā prakarṇena tan niyatam ? evaṃ tarhi ātmanepadam eva atra vikalpitaṃ vidhīyate, tac ca anantaraṃ parasmaipada-pratiṣedhena sanidhāpitam iha sambadhyate /
tena mukte, śeṣāt kartari parasmaipadam bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL