Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
vrrdbhyah syasanoh
Previous
-
Next
Click here to show the links to concordance
vr
̥
dbhya
ḥ
syasano
ḥ
|| PS_1,3.92 ||
_____START JKv_1,3.92:
dyutādiṣv eva vr̥tādayaḥ paṭhyante /
vr̥tu vartate, vr̥dhu vr̥ddhau śr̥dhu śabda-kutsāyām, syandū prasravaṇe, kr̥pū sāmarthye, etebhyo dhatubhyaḥ sye sani ca parato vā parasmaipadaṃ bhavati /
vr̥t - vartsyati /
avartsyat /
vivr̥tsati /
vartiṣyate /
avartiṣyata /
vivartiṣate /
vr̥dḥ - vartsyati /
avartsyat /
vivr̥tsati /
vardhiṣyate /
avardhiṣyata /
vivardhiṣate /
syasamoḥ iti kim ? vartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#74]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL