Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vr̥dbhya syasano || PS_1,3.92 ||


_____START JKv_1,3.92:

dyutādiṣv eva vr̥tādayaḥ paṭhyante /
vr̥tu vartate, vr̥dhu vr̥ddhau śr̥dhu śabda-kutsāyām, syandū prasravaṇe, kr̥pū sāmarthye, etebhyo dhatubhyaḥ sye sani ca parato vā parasmaipadaṃ bhavati /
vr̥t - vartsyati /
avartsyat /
vivr̥tsati /
vartiṣyate /
avartiṣyata /
vivartiṣate /
vr̥dḥ - vartsyati /
avartsyat /
vivr̥tsati /
vardhiṣyate /
avardhiṣyata /
vivardhiṣate /
syasamoḥ iti kim ? vartate //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#74]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL