Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
a kadaradeka sañjña
Previous
-
Next
Click here to show the links to concordance
ā ka
ḍ
ārādekā sañjñā
|| PS_1,4.1 ||
_____START JKv_1,4.1:
kāḍarāḥ karmadhāraye (*2,2.38) iti vakṣyati /
ā etasmāt sūtrāvadheryadita ūrdhvam anukramiṣyāmaḥ, tatra ekā sañjñā bhavati iti veditavyam /
kā punar asau ? yā parā anavakāśā ca /
anyatra sañjāsamāveśān niyama-arthaṃ vacanam ekaiva sañjñā bhavati iti /
vakṣyati - hrasvaṃ laghu (*1,4.10), bhidi, chidi - bhettā, chettā /
saṃyoge guru (*1,4.11), śikṣi, bhikṣi - śikṣā, bhikṣā /
saṃyoga-parasya hrasvasya laghusañjñā prāpnoti, gurusañjñā ca /
ekā sañjñā iti vacanād gurusañjñā eva bhavati /
atatakṣat, ararakṣat, sanvallaghuni caṅpare 'naglope (*7,4.93) ity eṣa vidhir na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL