Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
vipratisedhe param karyam
Previous
-
Next
Click here to show the links to concordance
viprati
ṣ
edhe para
ṃ
kāryam
|| PS_1,4.2 ||
_____START JKv_1,4.2:
tulyabala-virodho vipratiṣedhaḥ /
yatra dvau prasaṅgāv anyārthav ekasmin yugapat prāpnutaḥ, sa tulyabala-virodho vipratiṣedhaḥ /
tasmin vipratiṣedhe paraṃ kāryaṃ bhavati /
utsarga-apavāda-nitya-anitya-antaraṅga-vahiraṅgeṣu tulyabalatā na asti iti na ayam asya yogasya viṣayaḥ /
balavataiva tatra bhavitavyam /
apravr̥ttau, paryāyeṇa vā pravr̥ttau prāptāyāṃ vacanam ārabhyate /
ato dīrgho yañi (*7,3.101), supi ca (*7,3.102) ity asya avakāśaḥ - vr̥kṣābhyām, plakṣābhyām /
vahuvacane jhalyet (*7,3.103) ity asya avakāśaḥ - vr̥kṣeṣu, plakṣeṣu /
iha+ubhayaṃ prāpnoti - vr̥kṣebhyaḥ, plakṣebhyaḥ iti /
paraṃ bhavati vipratiṣedhena //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL