Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
na dhatu-lopa ardhadhatuke
Previous
-
Next
Click here to show the links to concordance
na dhātu-lopa ārdhadhātuke
|| PS_1,1.4 ||
_____START JKv_1,1.4:
dhātv-ekadeśo dhātuḥ, tasya lopo yasminn ārdhadhātuke tad-ārdhadhātukaṃ dhātu-lopaṃ, tatra ye guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /
loluvaḥ /
popuvaḥ /
marīmr̥jaḥ /
lolūya-ādibhyo yaṅantebhyaḥ paca-ādy-aci vihite yaṅo 'ci ca (*2,4.74) iti yaṅo luki kr̥te tam eva acam āśritya ye guṇa-vr̥ddhī prāpte tayoḥ pratiṣedhaḥ /
dhātu-grahaṇaṃ kim ? lūñ, lavitā /
reḍasi /
parṇaṃ na veḥ /
anubandha-pratyaya-lope mā bhūt /
riṣer-hi-sa-arthasya vicpratyaya-lopa udāharaṇaṃ reṭ iti /
ārdhadhātuke iti kim ? tridhā baddho vr̥ṣabho roravīti iti /
sārvadhātuke mā bhūt /
ikaḥ ity eva - abhāji, rāgaḥ /
bahuvrīhi-samāśrayaṇaṃ kim ? knopayati, preddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL