Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
yasmat pratyaya-vidhis tad-adi pratyaye 'ngam
Previous
-
Next
Click here to show the links to concordance
yasmāt pratyaya-vidhis tad-ādi pratyaye '
ṅ
gam
|| PS_1,4.13 ||
_____START JKv_1,4.13:
yasmāt pratyayo vidhīyate dhātor vā prātipadikād vā tad-ādi śabda-rūpaṃ pratyaye parato 'ṅgasañjñaṃ bhavati /
kartā /
hartā /
kariṣyati hariṣyati /
akariṣyat /
aupagavaḥ /
kāpaṭavaḥ /
yasmāt iti sañjñi-nirdeśa-artham, tad-ādi iti sambandhāt /
pratyaya-grahaṇaṃ kim ? nyaviśata /
vyakrīṇīta /
ner biśaḥ (*1,3.17) ity upasargād vidhir asti, tad-āder aṅgasañjñā syāt /
vidhi-grahaṇaṃ kim ? pratyaya-paratvam ātre mā bhūt /
strī iyatī /
tad-ādi-vacanaṃ syādinum artham /
[#78]
kariṣyāvaḥ /
kariṣyāmaḥ /
kuṇḍāni /
punaḥ pratyaya-grahaṇaṃ kim artham ? lupta-pratyaye mā bhūt /
śrya-rtham /
bhrv-artham /
aṅga-pradeśāḥ - aṅgasya (*6,4.1) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL