Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
yaci bham
Previous
-
Next
Click here to show the links to concordance
yaci bham
|| PS_1,4.18 ||
_____START JKv_1,4.18:
savādiśv asarvanāmasthāne iti vartate /
pūrveṇa padasañjñāyāṃ prāptāyāṃ tad-apavādo bhasañjñā vidhīyate /
yakārādāv ajādau ca svādau sarvanāmasthāna-varjite pratyaye parataḥ pūrvaṃ bhasñjñaṃ bhavati /
yakāra-ādau - gārgyaḥ /
vātsayaḥ /
ajādau - dākṣiḥ /
plākṣiḥ /
[#79]
nabho 'ṅgiromanuṣāṃ vatyupasaṅkhyānam /
nabha iva nabhasvat /
aṅgirā iva aṅgirasvat /
manuriva manuṣvat /
vr̥ṣaṇvasvaśvayoḥ /
vr̥ṣan ity etat vasvaśvayoḥ prato bhasañjñaṃ bhavati chandasi viśaye /
vr̥ṣaṇvasuḥ /
vr̥ṣaṇaśvasya maināsīt /
bhapradeśāḥ -- bhasya (*6,4.129) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL