Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
bahusu bahuvacanam
Previous
-
Next
Click here to show the links to concordance
bahu
ṣ
u bahuvacanam
|| PS_1,4.21 ||
_____START JKv_1,4.21:
ṅy-āp prātipadikāt svādayaḥ, lasya tibādayaḥ iti sāmānyena bahuvacanaṃ vihitaṃ, tasya anena bahutva-saṅkhyā vācyatvena vidhīyate /
bahuṣu bahuvacanam bhavati /
bahutvam asya vācyaṃ bhavati iti yāvat /
karmādayo 'py apare vibhaktīnām arthā vācyāḥ /
tadīye bahutve bahuvacanam /
karma-ādiṣu bahuṣu bahuvacanam ity arthaḥ /
vrāhmaṇāḥ paṭhanti /
yatra ca saṅkhyā sambhavati tatra ayam upadeśaḥ /
avyayebhyas tu niḥ-saṅkhyebhyaḥ sāmānya-vihitāḥ svādayo vidyanta eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL