Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kārake || PS_1,4.23 ||


_____START JKv_1,4.23:

kārake iti vaśeṣaṇam apādānādisañjñāviṣayam adhikriyate /
kārake ity adhikāro veditavyaḥ /
yad ita ūrdhvam anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam /
kāraka-śabdaś ca nimitta-paryāyaḥ /
karakam hetuḥ ity anartha-antaram /
kasya hetuḥ ? kriyāyāḥ /
vakṣyati, ghruvamapāye 'pādānam (*1,4.24) - grāmādāgacchati /
parvatādavarohati /
kārake iti kim ? vr̥kṣasya parṇaṃ patati /
kuḍyasya piṇḍaḥ patati /

akathitaṃ ca (*1,3.51), akathitaṃ ca kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ panthānaṃ pr̥cchati /
karake iti kim ? māṇavakasya pitaraṃ panthānaṃ pr̥cchati /
kārakasaṃśabdaneṣu ca anena eva viśeṣaṇena vyavahāro vijñāyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL