Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText CT - Text |
kārake || PS_1,4.23 ||
_____START JKv_1,4.23:
kārake iti vaśeṣaṇam apādānādisañjñāviṣayam
adhikriyate /
kārake ity adhikāro veditavyaḥ /
yad ita ūrdhvam anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam /
kāraka-śabdaś ca nimitta-paryāyaḥ
/
karakam hetuḥ ity anartha-antaram /
kasya hetuḥ ? kriyāyāḥ /
vakṣyati, ghruvamapāye 'pādānam (*1,4.24)
- grāmādāgacchati
/
parvatādavarohati /
kārake iti kim ? vr̥kṣasya parṇaṃ patati
/
kuḍyasya piṇḍaḥ patati
/
akathitaṃ ca
(*1,3.51), akathitaṃ ca kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ
panthānaṃ pr̥cchati
/
karake iti kim ? māṇavakasya pitaraṃ panthānaṃ pr̥cchati
/
kārakasaṃśabdaneṣu ca anena eva viśeṣaṇena
vyavahāro vijñāyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _