Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
antardhau yena adarsanam icchati
Previous
-
Next
Click here to show the links to concordance
antardhau yena adarśanam icchati
|| PS_1,4.28 ||
_____START JKv_1,4.28:
vyavdhānam antardhiḥ /
antardhi-nimittaṃ yena adarśanam ātmana icchati tat kārakam apādānasañjñaṃ bhavati /
upādhyāyād antardhatte /
upādhyāyān nilīyate /
mā māmupādhyāyo drākṣīt iti nilīyate /
antardhau iti kim ? caurān na didr̥kṣate /
icchati-grahaṇaṃ kim ? adarśanecchāyāṃ satyāṃ saty api darśane yathā syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL