Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ślāgha-hnu-sthā-śapā jñīpsyamāna || PS_1,4.34 ||


_____START JKv_1,4.34:

ślāgha hnuṅ sthā śapa ity eteṣām jñīpsyamāno yo 'rthah, tat kārakaṃ sampradāna-sañjñaṃ bhavati /
jñīpsyamānaḥ jñapayitum iṣyamaṇaḥ, bodhyitum abhipretaḥ /
devadattāya ślāghate /
devadattaṃ ślāghamānastām ślāghāṃ tam eva jñapayitum icchati ity arthaḥ /
evam - devadattāya hnute /
yajñadattāya hnute /
devadattāya tiṣṭhate /
yajñadattāya tiṣṭhate /
devadattāya śapate /
yajñadattāya śapate /
jñīpsyamānaḥ iti kim ? deadattāya ślāghate pathi //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL