Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kiti ca || PS_1,1.5 ||


_____START JKv_1,1.5:

nimitta-saptamy eṣā /
kṅin-nimitte ye guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /
citaḥ, citavān /
stutaḥ, stutavān /
bhinnaḥ, bhinnavān /
mr̥ṣṭaḥ, mr̥ṣṭavān /
ṅiti khalv api - cinutaḥ, cinvanti /
mr̥ṣṭaḥ, mr̥janti /
gakāro 'pi atra cartva-bhūto nirdiśyate /
glā-ji-sthaś ca gstuḥ (*3,2.139) jiṣṇuḥ /
bhūṣṇuḥ /
ikaḥ itym eva - kāmayate, laigavāyanaḥ /
mr̥jerajādau saṅtrame vibhāṣā vr̥ddhir iṣyate /
saṅ-kramo nāma guṇa-vr̥ddhi-pratiṣedha-viṣayaḥ /
parimr̥janti,

[#8]

parimārjanti /
parimr̥jantu, parimārjantu /
laghu-upadha-guṇasya apy-atra pratiṣedhaḥ /
acinavam, asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅid-vacanaṃ jñāpakam ṅiti yat-kāryaṃ tal-lakāre ṅiti na bhavati iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


START JKv_1,1.6:




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL