Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
kniti ca
Previous
-
Next
Click here to show the links to concordance
k
ṅ
iti ca
|| PS_1,1.5 ||
_____START JKv_1,1.5:
nimitta-saptamy eṣā /
kṅin-nimitte ye guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /
citaḥ, citavān /
stutaḥ, stutavān /
bhinnaḥ, bhinnavān /
mr̥ṣṭaḥ, mr̥ṣṭavān /
ṅiti khalv api - cinutaḥ, cinvanti /
mr̥ṣṭaḥ, mr̥janti /
gakāro 'pi atra cartva-bhūto nirdiśyate /
glā-ji-sthaś ca gstuḥ (*3,2.139) jiṣṇuḥ /
bhūṣṇuḥ /
ikaḥ itym eva - kāmayate, laigavāyanaḥ /
mr̥jerajādau saṅtrame vibhāṣā vr̥ddhir iṣyate /
saṅ-kramo nāma guṇa-vr̥ddhi-pratiṣedha-viṣayaḥ /
parimr̥janti,
[#8]
parimārjanti /
parimr̥jantu, parimārjantu /
laghu-upadha-guṇasya apy-atra pratiṣedhaḥ /
acinavam, asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅid-vacanaṃ jñāpakam ṅiti yat-kāryaṃ tal-lakāre ṅiti na bhavati iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
START JKv_1,1.6:
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL