Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
radh-iksyor yasya viprasnah
Previous
-
Next
Click here to show the links to concordance
rād
ḥ
-īk
ṣ
yor yasya vipraśna
ḥ
|| PS_1,4.39 ||
_____START JKv_1,4.39:
rādher īkṣeś ca kārakam sampradāna-sañjñaṃ bhavati /
kīdr̥śam ? yasya vipraśaḥ /
vividhaḥ praśnaḥ vipraśnaḥ /
sa kasya bhavati ? yasya śubhāśubhaṃ pr̥cchyate /
devadattāya rādhyati /
devadattāya īkṣate /
naimittikaḥ pr̥ṣṭaḥ san devadattasya daivaṃ paryālocayati ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL