Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
akathitam ca
Previous
-
Next
Click here to show the links to concordance
akathita
ṃ
ca
|| PS_1,4.51 ||
_____START JKv_1,4.51:
akathitaṃ ca yat kārakaṃ tat karmasañjñaṃ bhavati /
kena akathitam ? apādānādiviśeṣakathābhiḥ /
parigaṇanaṃ kartavyam -- duhiyācirudhipracchibhikṣiciñām upayoganimittam apūrvavidhau /
bruviśāsiguṇena ca yat sacate tad akīrtitam ācaritaṃ kavinā //
upayujyate ity upayogaḥ payaḥprabhr̥ti /
tasya nimittaṃ gavādi /
tasya+upayujyamāna-payaḥprabhr̥ti-nimittasya gavādeḥ karmasañjñā vidhīyate /
pāṇinā kāṃsyapātryāṃ gāṃ dogdhi payaḥ /
pāṇyādikam apy upayoga-nimittaṃ, tasya 86 kasmān na bhavati ? na+etad asti /
[#86]
vihitā hi tatra karaṇādisañjñā /
tad-artham āha - apūrvavidhau iti /
bruviśāsi-guṇena ca yat sacate /
bruviśāsyor guṇaḥ sādhanam, pradhānaṃ, pradhānaṃ karma, dharma-adikam, tena yat sambadhyate, tadakīrtitam ācaritaṃ kavinā, tadakathitam auktaṃ sūtrakāreṇa /
duhi - gāṃ dogdhi payaḥ /
yāci - pauravaṃ gāṃ yācate /
rudhi - gāmavaruṇaddhi vrajam /
pracchi - māṇāvakaṃ panthānaṃ pr̥cchati /
bhikṣi - pauravam gāṃ bhikṣate /
ciñ - vr̥kṣamavicinoti phalāni /
bruvi - māṇavakaṃ dharmaṃ brūte /
śāsi - māṇavakaṃ dharmam anuśāsti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL