Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
guti-buddhi-pratyavasana-artha-sabda-karma-akarmakanam ani karta sa nau
Previous
-
Next
Click here to show the links to concordance
guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakā
ṇ
ām a
ṇ
i kartā sa
ṇ
au
|| PS_1,4.52 ||
_____START JKv_1,4.52:
artha-śabdaḥ praty-ekam abhisambadhyate /
gaty-arthānāṃ buddhy-arthānāṃ pratyavasāna-arthānam ca dhātūnāṃ, tatha śabda-karmakāṇām akarmakanām ca aṇy-antānām yaḥ kartā, sa ṇy-antānāṃ karmasañjño bhavati /
gacchati māṇavako grāmam, gamayati māṇavakaṃ grāmam /
yāti māṇavako grāmam, yāpayati māṇavakaṃ grāmam /
gaty-artheṣu nīvahyoḥ pratiṣedho vaktavyaḥ /
nayati bhāram devadattaḥ, nāyayati bhāram devadattena /
vahati bhāram devadattaḥ, vāhyati bhāraṃ devadattena /
vaheraniyantr̥kartr̥kasya+iti vaktavyam /
iha praitṣedho mā bhūt, vahanti yavān balīvardāḥ, vāhayati yavān balīvardān iti /
buddhiḥ - budhyate māṇavako dharmam, bodhayati māṇavakaṃ dahrmam /
vetti māṇavako dharmam, vedayati māṇavakaṃ dharmam /
pratyavasānam abhyavahāraḥ /
bhuṅkte māṇavaka odanam, bhojayati māṇavakam odanam /
aśnāti mānavaka odanam, āśayati māṇavakamodanam /
ādikhādyoḥ pratiśedho vaktavyaḥ /
atti māṇavaka odanam, ādayate māṇavakena odanam /
khādati māṇavakaḥ, khādayati māṇavakena /
bhakṣer ahiṃsa-arthasya pratiṣedho vaktavyaḥ /
bhakṣayati piṇḍīṃ devadattaḥ, bhakṣayati piṇḍīṃ devadattena iti /
ahiṃsa-arthasya iti kim ? bhakṣayanti balīvardāḥ sasyam, bhakṣayanti balīvardān sasyam /
śabda-karmaṇām -- adhīte mānavako vedam, adhyāpayati māṇavakaṃ vedam /
paṭhati māṇavako vedam /
pāṭhayati māṇavakaṃ vedam /
akarmakāṇām - āste devadattaḥ, āsayati devadattam /
śete devadattaḥ, śāyayati devadattam /
eteṣām iti kim ? pacaty odanaṃ devadattaḥ, pācayaty odanaṃ devadattena iti /
aṇyantānām iti kim ? gamayati devadatto yajñadattam, tam aparaḥ prayuṅkte, gamayati devadattena yajñadattaṃ viṣṇumitraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#87]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL