Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
hrr-kror anyatarasyam
Previous
-
Next
Click here to show the links to concordance
hr
̥
-kror anyatarasyām
|| PS_1,4.53 ||
_____START JKv_1,4.53:
ani karta sa ṇau iti vartate /
harateḥ karoteś ca aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ karmasañjño bhavati /
harati bhāraṃ mānavakaḥ, harayati bhāraṃ mānavakaṃ, mānavakena iti vā /
karoti kaṭaṃ devadattaḥ, kārayati kaṭaṃ devadattaṃ, devadattena iti vā /
abhivādi-dr̥śor ātmanepada upasaṅkhyānam /
abhivadati guruṃ devadattaḥ, abhivādayate guruṃ devadattaṃ, devadattena iti vā /
paśyanti bhr̥tyā rājānam, darśayate bhr̥tyān rājānam, bhr̥tyaiḥ iti vā /
ātmanepade iti kim ? darśayati caitraṃ maitramaparaḥ /
prāpta-vikalpatvād dvitīyaiva /
abhivādayati guruṃ māṇavakena pitā /
aprāptavikalpatvāt tr̥tīyā+eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL