Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

upasargā kriyā-yoge || PS_1,4.59 ||


_____START JKv_1,4.59:

pra-ādayaḥ kriyā-yoge upasargas-añjñā bhavanti /
praṇayati /
pariṇayati /
praṇāyakaḥ /
pariṇāyakaḥ /
kriyā-yoge iti kim ? pragato nāyako 'smād deśāt, pranāyako deśaḥ /
maruc-chābdasya ca+upasaṅkhyānam kartavyam /
marudbhir datto marutaḥ /
sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (*7,4.47) iti tattvaṃ bhavati /
śrac-chabdasya+upasaṅkhyānam /
āt-aś-ca-upasarge (*3,3.106) iti aṅ bhavati - śraddhā /
upasarga. pradeśāḥ -- upasarge ghoḥ kiḥ (*3,3.93) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL