Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
upasargah kriya-yoge
Previous
-
Next
Click here to show the links to concordance
upasargā
ḥ
kriyā-yoge
|| PS_1,4.59 ||
_____START JKv_1,4.59:
pra-ādayaḥ kriyā-yoge upasargas-añjñā bhavanti /
praṇayati /
pariṇayati /
praṇāyakaḥ /
pariṇāyakaḥ /
kriyā-yoge iti kim ? pragato nāyako 'smād deśāt, pranāyako deśaḥ /
maruc-chābdasya ca+upasaṅkhyānam kartavyam /
marudbhir datto marutaḥ /
sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (*7,4.47) iti tattvaṃ bhavati /
śrac-chabdasya+upasaṅkhyānam /
āt-aś-ca-upasarge (*3,3.106) iti aṅ bhavati - śraddhā /
upasarga. pradeśāḥ -- upasarge ghoḥ kiḥ (*3,3.93) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL