Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
gatis ca
Previous
-
Next
Click here to show the links to concordance
gatiś ca
|| PS_1,4.60 ||
_____START JKv_1,4.60:
gati-sañjñakāś ca pra-ādayo bhavanti kriyā-yoge /
prakr̥tya /
prakr̥tam /
yat prakaroti /
yoga-vibhāga uttara-arthaḥ /
uttaratra gati-sañjñā+eva yathā syāt /
upasarga-sañjñā mā bhūt /
ūrīsyāt ity atra upasarga-prādurbhyām astir y-ac-paraḥ (*8,3.87) iti ṣatvaṃ prasajyeta /
ca-karaḥ sañjñā-samāveśa-arthaḥ /
praṇītam /
abhiṣiktam /
gatir anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (*8,4.14) (*8,3.65) iti ṇatvaṣatve ca bhavataḥ /
kārikā-śabdasya+upasaṅkhyānam /
kārikā-kr̥tya /
kārikā-kr̥tam /
yat kārikā karoti /
punaścanasau chandasi gatisañjñau bhavata iti vaktavyam /
punarutsyūtaṃ vāso deyam /
gatir gatau (*8,1.70) iti nighāto bhavati /
cano hitaḥ /
gatir anantaraḥ (*6,2.49) iti svaraḥ /
gati-pradeśāḥ -- ku-gati-pra-ādaya (*2,2.18) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL