Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
laksana-ittham-bhuta-akhyana-bhaga-vipsasu prati-pary-anavah
Previous
-
Next
Click here to show the links to concordance
lak
ṣ
ana-ittha
ṃ
-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anava
ḥ
|| PS_1,4.90 ||
_____START JKv_1,4.90:
lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ ca viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya-sañjñā bhavanti /
lakṣaṇe tāvat - vr̥kṣaṃ prati vidyotate vidyut /
vr̥kṣaṃ pari /
vr̥kṣam anu /
itthaṃ-bhūta-ākhyāne - sādhur devadatto mātaram prati /
mātaram pari /
mātaram anu /
bhāge - yad atra māṃ prati syāt /
mām pari syāt /
māmanu syāt /
vīpsāyām - vr̥kṣaṃ vr̥kṣam prati siñcati /
pari siñcati /
anu siñcati /
lakṣaṇādiṣu iti kim ? odanaṃ pariṣiñcati /
atha pariśabda-yoge pañcamī kasmān na bhavati pañcamy-apa-aṅ-paribhiḥ (*2,3.10) iti ? varjanaviṣāye sā vidhīyate, apaśabda-sāhacaryāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL