Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
abhir abhage
Previous
-
Next
Click here to show the links to concordance
abhir abhāge
|| PS_1,4.91 ||
_____START JKv_1,4.91:
lakṣana-ādiṣu eva bhāga-varjiteṣu abhiḥ karmapravacanīya-sañño bhavati /
vr̥kṣam abhi vidyotate vidyut /
sādhur devadatto mātaram abhi /
vr̥kṣaṃ vr̥kṣam abhi siñcati /
abhāge iti kim ? bhāgaḥ svīkriyamāṇo 'ṃśaḥ /
yad atra mama abhiṣyat tad dīyatām /
yadatra mama bhavati tad dīyatām ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL