Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
apih padartha-sambhavana-anvavasarga-garha-samuccayesu
Previous
-
Next
Click here to show the links to concordance
api
ḥ
padārtha-sambhāvana-anvavasarga-garhā-samuccaye
ṣ
u
|| PS_1,4.96 ||
_____START JKv_1,4.96:
padārthe, sambhāvane, anvavasarge, garhāyām, samuccaye ca vartamānaḥ apiḥ karmapravacanīya-sañjño bhavati /
padāntarasya aprayujyamānasya arthaḥ padārthaḥ - sarpiṣo 'pi syāt /
madhuno 'pi syāt /
mātrā, binduḥ, stokam ity asya arthe 'pi śabdo vartate /
sambhāvanam adhikārtha-vacanena śakter apratighātāviṣkaranam - api siñcen mūlaka-sahasram /
api stuyād rājānam /
anvavasargaḥ kāmacāra-abhyanujñānam - api siñca /
api stuhi /
garhā nindā - dhig jālmaṃ devadattam, api siñcet palāṇḍum /
api stuyād vr̥ṣalam /
samuccaye - api siñca /
api stuhi /
siñca ca stuhi ca /
upasargasañjñābādhanāt ṣatvam na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL