Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

api padārtha-sambhāvana-anvavasarga-garhā-samuccayeu || PS_1,4.96 ||


_____START JKv_1,4.96:

padārthe, sambhāvane, anvavasarge, garhāyām, samuccaye ca vartamānaḥ apiḥ karmapravacanīya-sañjño bhavati /
padāntarasya aprayujyamānasya arthaḥ padārthaḥ - sarpiṣo 'pi syāt /
madhuno 'pi syāt /
mātrā, binduḥ, stokam ity asya arthe 'pi śabdo vartate /
sambhāvanam adhikārtha-vacanena śakter apratighātāviṣkaranam - api siñcen mūlaka-sahasram /
api stuyād rājānam /
anvavasargaḥ kāmacāra-abhyanujñānam - api siñca /
api stuhi /
garhā nindā - dhig jālmaṃ devadattam, api siñcet palāṇḍum /
api stuyād vr̥ṣalam /
samuccaye - api siñca /
api stuhi /
siñca ca stuhi ca /
upasargasañjñābādhanāt ṣatvam na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL