Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
tinas trini trini prathama-madhyama-uttamah
Previous
-
Next
Click here to show the links to concordance
ti
ṅ
as trī
ṇ
i trī
ṇ
i prathama-madhyama-uttamā
ḥ
|| PS_1,4.101 ||
_____START JKv_1,4.101:
tiṅo 'ṣṭādaśa pratyayāḥ /
nava parasmaipada-sañjñakāḥ, nava-ātmanepada-sañjñakāḥ /
tatra parasmaipradeṣu trayastrikāḥ yathākramaṃ prathama-madhyama-uttama-sañjñā bhavanti /
tip, tas, jhi iti prathamaḥ /
sip, thas, tha iti madyamaḥ /
mip, vas, mas iti uttamaḥ /
ātmanepadeṣu - ta, ātām, jha iti prathamaḥ /
thās, āthām, dhvam iti madhyāmaḥ /
iṭ, vahi, mahiṅ iti uttamaḥ /
prathama-madhyama-uttama-pradeśāḥ - śeṣe prathamaḥ (*1,4.108) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL