Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
halo 'nantarah samyogah
Previous
-
Next
Click here to show the links to concordance
halo 'nantarā
ḥ
sa
ṃ
yoga
ḥ
|| PS_1,1.7 ||
_____START JKv_1,1.7:
bhinna-jātīyair ajbhir avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /
samudāyaḥ sañjñī /
jātau cedaṃ bahuvacanam /
tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati /
agniḥ iti ga-nau /
aśvaḥ iti śa-vau /
karṇaḥ iti ra-ṇau /
indraḥ, candraḥ mandraḥ iti na-da-rāḥ /
uṣṭraḥ, rāṣṭram, bhrāṣṭram iti ṣa-ṭa-rāḥ /
tilānstryāvapati iti na-sata-ra-yāḥ, na-ta-sa-ta-ra-yā vā /
halaḥ iti kim ? titaucchatram - saṃyogāntasya lopaḥ (*8,2.23) iti lopaḥ syāt /
anantarāḥ iti kim ? pacati panasam - skoḥ saṃyoga-ādyor ante ca (*8,2.29) iti lopaḥ syāt /
saṃyoga-pradeśāḥ - samyogāntasya lopaḥ (*8,2.23) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL