Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
samarthah padavidhih
Previous
-
Next
Click here to show the links to concordance
samartha
ḥ
padavidhi
ḥ
|| PS_2,1.1 ||
_____START JKv_2,1.1:
paribhāṣeyam /
yaḥ kaścidiha śāstre padavidhiḥ śrūyate sa samartho viditavyaḥ /
vidhīyate iti vidhiḥ /
padānāṃ vidhiḥ padavidhiḥ /
sa punaḥ samāsādiḥ /
samarthaḥ śaktaḥ /
vigrahavākyārthabhidhāne yaḥ śaktaḥ sa samartho vidhitavyaḥ /
atha vā samarthapadāśrayatvāt samarthaḥ /
samarthanāṃ padānāṃ sambaddhārthānāṃ saṃsr̥ṣṭārthānāṃ vidhirveditavyaḥ /
vakṣyati, dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) - kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /
samartha-grahaṇaṃ kim ? paśya devadatta kaṣṭaṃ, śrito viṣṇumitro gurukulam /
tr̥tīyā tatkr̥ta-arthena guṇavacanena (*2,1.30) - śaṅkulayā khaṇḍaḥ śaṅkulākhaṇḍaḥ /
samartha-grahaṇaṃ kim ? kiṃ tvaṃ kariṣyasi śaṅkulayā, khaṇḍo devadatta upalena /
caturthī tadartha-artha-vali-hita-sukha-rakṣitaiḥ (*2,1.36) - yūpāya dāru yūpadāru /
samartha-grahaṇaṃ kim ? gaccha tvaṃ yūpāya, dāru devadattasya grehe /
pañcamī bhayena (*2,1.37) - vr̥kebhyo bhayaṃ vr̥kabhayam /
samartha-grahaṇaṃ kim ? gaccha tvaṃ mā vr̥kebhyo, bhayaṃ devadattasya yajñadattāt /
ṣaṣṭhī (*2,2.8) - rājñaḥ puruṣaḥ rājapuruṣaḥ /
samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo devadattasya /
saptamī śauṇḍaiḥ (*2,1.40) - akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /
samartha-grahaṇaṃ kim ? śaktastvaṃ akṣeṣu, śauṇḍaḥ pibati pānāgāre /
pada-grahaṇaṃ kim ? varṇavidhau samarthaparibhāśā mā bhūt /
tiṣṭhatu dadhyaśāna tvaṃ śākena /
tiṣṭhatu kumārī cchatraṃ haradevadattāt /
yaṇādeśo, nityaś ca tug bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL