Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
sub amantrite para-angavat svare
Previous
-
Next
Click here to show the links to concordance
sub āmantrite para-a
ṅ
gavat svare
|| PS_2,1.2 ||
_____START JKv_2,1.2:
subantam āmantrite parataḥ parasya aṅgavad bhavati, svare svara-lakṣaṇe kartavye /
tādātmyātideśo 'yam /
subantam āmantritam anuprviśāti /
vakṣyati - āmantritasya ca (*6,1.198) /
āmantritasyādir udātto bhavati /
sasupkasya api yathā syāt /
kuṇḍenāṭan /
paraśunā vr̥ścan /
madrāṇām rājan /
kaśmīrāṇāṃ rājan /
sup iti kim ? pīḍye pīdyamāna /
āmantrite iti kim ? gehe gārgyaḥ /
para-grahaṇam kim ? pūrvasya mā bhūt /
devadatta, kuṇḍenāṭan /
aṅga-grahaṇaṃ kim ? yathā mr̥tpiṇḍībhūtaḥ svaraṃ labheta /
ubhayorādyauttatvaṃ mā bhūt /
vatkaraṇaṃ kim ? svāśrayam api yathā syāt /
[#100]
ām kuṇḍenāṭan /
āma eka-antaram āmantritam anantike (*8,1.55) ity ekāntaratā bhavati /
svare iti kim ? kūpe siñcan /
carma naman /
ṣatvaṇatve prati parāṅgvad na bhavati /
sub-antasya para-aṅgavad bhāve samānādhikaraṇasya+upasaṅkhyānam anantaratvat /
tīkṣṇayā sucyā sīvyan /
tīkṣṇena praśunā vr̥ścan /
avyayānāṃ pratiṣedho vaktavyaḥ /
uccair adhīyānaḥ /
nīcair adhīyānaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL