Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
avyayibhavah
Previous
-
Next
Click here to show the links to concordance
avyayībhava
ḥ
|| PS_2,1.5 ||
_____START JKv_2,1.5:
avyayībhāvaḥ ity adhikāro veditavyaḥ /
yānita ūrdhvam anukramiṣyāmaḥ, avyayībhāva-sañjñā aste veditavyāḥ /
vakṣyati - yathā 'sādr̥śye (*2,1.7) /
yathā-vr̥ddhaṃ brāhmaṇānāmantrayasva /
anvartha-sañjñā ceyaṃ mahatī pūrvapadārtha-prādhānyam avyayībhāvasya darśayati /
avyayībhāva-pradeśāḥ - avyayībhāvaś ca (*2,4.18) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#101]
avyaya
ṃ
vibhakti-samīpa-samr
̥
ddhi-vyr
̥
ddhy-arthābhāva-atyaya-asamprati-śabdaprādurbhāva-paścād-yathā-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL