Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
aksa-salaka-sankhyah parina
Previous
-
Next
Click here to show the links to concordance
ak
ṣ
a-śalākā-sa
ṅ
khyā
ḥ
pari
ṇ
ā
|| PS_2,1.10 ||
_____START JKv_2,1.10:
akṣa-śabdaḥ, śalākā-śabdaḥ, saṅkhyā-śabdaś ca pariṇā saha samasyante, avyayībhāvaś ca samāso bhavati /
kitavavyavahāre samāso 'yam iṣyate /
pañcikā nāma dyūtaṃ pañcabhir akṣaiḥ śalākābhir vā bhavati /
tatra yadā sarve uttānāḥ patanti avāñco vā, tadā pātyitā jyati, tasya+eva asya vipāto 'nyathā pāte sati jāyate /
akṣeṇa+idaṃ na tathā vr̥ttaṃ yathā pūrvaṃ jaye akṣapari /
śalākāpari /
ekapari /
dvipari /
tripari /
parameṇa catuṣpari /
pañcasutvekarūpāsu jaya eva bhaviṣyati /
akṣādayas tr̥tīyāntāḥ pūrvoktasya yathā na tat /
kitavavyavahāre ca ekatve 'kṣaśalākayoḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL