Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
apa-pari-bahir añcavah pañcamya
Previous
-
Next
Click here to show the links to concordance
apa-pari-bahir añcava
ḥ
pañcamyā
|| PS_2,1.12 ||
_____START JKv_2,1.12:
apatrigartaṃ vr̥ṣto devaḥ, apa trigartebhyaḥ //
apa-pari-bahir añcavaḥ pañcamyā (*2,1.12) /
apa pari bahis añcu ity ete subantāḥ pañcamyantena saha vibhāṣā samasyante, avyayībhāvaś ca samāso bhavati /
apatrigartaṃ vr̥ṣṭo devaḥ, apa trigartebhyaḥ /
paritrigartam, pari trigartebhyaḥ /
bahirgrāmam, vahirgrāmāt /
prāggrāmam, prāg grāmāt /
bahiḥ śabdayoge pañcamībhāvasya+etad eva jñāpakam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL