Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
laksanena abhiprati abhimukhye
Previous
-
Next
Click here to show the links to concordance
lak
ṣ
a
ṇ
ena abhipratī ābhimukhye
|| PS_2,1.14 ||
_____START JKv_2,1.14:
lakṣaṇaṃ cihnaṃ, tad-vācinā subantena saha abhipratī śabda-avābhimukhye vartamānau vibhāṣā samasyete, avyayībhāvaś ca samāso bhavati /
abhyagni śalabhāḥ patanti, agnimabhi /
pratyagni, agniṃ prati /
agniṃ lakṣyīkr̥tya abhimukhaṃ patanti ity arthaḥ /
lakṣaṇena iti kim ? srugghnaṃ pratigataḥ /
pratinivr̥ttya srugghnam eva abhimukhaṃ gataḥ /
abhipratī iti kim ? yena agnis tena gataḥ /
ābhimukhye iti kim ? abhyaṅkā gāvaḥ /
pratyaṅkkā gāvaḥ /
navāṅkā ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#104]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL