Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

lakaena abhipratī ābhimukhye || PS_2,1.14 ||


_____START JKv_2,1.14:

lakṣaṇaṃ cihnaṃ, tad-vācinā subantena saha abhipratī śabda-avābhimukhye vartamānau vibhāṣā samasyete, avyayībhāvaś ca samāso bhavati /
abhyagni śalabhāḥ patanti, agnimabhi /
pratyagni, agniṃ prati /
agniṃ lakṣyīkr̥tya abhimukhaṃ patanti ity arthaḥ /
lakṣaṇena iti kim ? srugghnaṃ pratigataḥ /
pratinivr̥ttya srugghnam eva abhimukhaṃ gataḥ /
abhipratī iti kim ? yena agnis tena gataḥ /
ābhimukhye iti kim ? abhyaṅkā gāvaḥ /
pratyaṅkkā gāvaḥ /
navāṅkā ity arthaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#104]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL