Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
tatpurusah
Previous
-
Next
Click here to show the links to concordance
tatpuru
ṣ
a
ḥ
|| PS_2,1.22 ||
_____START JKv_2,1.22:
tatpuruṣaḥ iti sañjñā 'dhikriyate prāg bahuvrīheḥ /
yānita ūrdhvam anukramiṣyāmaḥ, tatpuruṣa-sañjñāste veditavyāḥ /
vakṣyati, dvitīya śrita-atīta-patita (*2,1.24) /
iti /
kaṣṭaśritaḥ /
pūrvācāryasañjñā ceyaṃ mahatī, tadaṅgīkaraṇaupādher api tadīyasya parigraha-artham, uttarapadārtha-pradhānas tatpuruṣaḥ iti /
tatpuruṣapradeśāḥ - tatpuruṣe kr̥ti bahulam (*3,3.14) /
ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL