Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
dvidiya srita-atita-patita-gata-atyasta-prapta-apanaih
Previous
-
Next
Click here to show the links to concordance
dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanai
ḥ
|| PS_2,1.24 ||
_____START JKv_2,1.24:
sup spā iti vartate /
tasya viśeṣaṇam etad dvitīyā /
dvitīyāntaṃ subantam śrita-adibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /
kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /
narakaśritaḥ /
atīta -- kāntāram atītaḥ kāntārātitaḥ /
patita -- narakam patitaḥ narakapatitaḥ /
gata -- grāmam gataḥ grāmagataḥ /
atyasta -- taraṅganatyastaḥ taraṅgātyastaḥ /
tuhinātyastaḥ /
prāpta -- sukhaṃ prāptaḥ sukhaprāptaḥ /
āpanna -- sukham āpannaḥ sukhāpannaḥ /
duḥkhāpannaḥ /
śritta-adiṣu gamigāmyādinām upasaṅkhyanam /
grāmaṃ gamī grāmagamī /
grāmam gāmī grāmāgāmī /
odnaṃ bubhukṣuḥ odanabubhukṣuḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL