Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
khatva ksepe
Previous
-
Next
Click here to show the links to concordance
kha
ṭ
vā k
ṣ
epe
|| PS_2,1.26 ||
_____START JKv_2,1.26:
khaṭvā-śabdo dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, tatpuruṣaś ca samāso bhavati /
kṣepo nindā, sa ca samāsa-artha eva, tena vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam /
na hi vakyena kṣepo gamyate /
khaṭvārohaṇaṃ ca+iha vimārgaprasthānasya+upalakṣanam /
sarva eva avinītaḥ khaṭvārūḍhaḥ ity ucyate /
khaṭvāruḍho jālmaḥ /
khaṭvāplutaḥ /
apathaprasthitaḥ ity arthaḥ /
kṣepe iti kim ? khaṭvāmārūḍhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL