Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
kalah
Previous
-
Next
Click here to show the links to concordance
kālā
ḥ
|| PS_2,1.28 ||
_____START JKv_2,1.28:
dvitīyā ktena iti vartate /
kālavācinaḥ śabdāḥ dvitīyāntāḥ ktāntena saha samasyante vibhāṣa, tatpuruṣaś ca samāso bhavati /
antyantasamyoga-arthaṃ vacanam /
kālāḥ iti na svarūpa-vidhiḥ /
ṣaṇmuhūrtāścarācarāḥ, te kadācit ahargacchanti kadācit rātrim /
aharatisr̥tā muhūrtāḥ ahaḥsaṅkrāntāḥ /
rātryatisr̥tā muhūrtāḥ rātrisaṅkrāntāḥ /
māsapramitaścandramāḥ /
māsaṃ pramātumārabdhaḥ pratipaccandramāḥ ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL