Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tr̥tīyā tatkr̥ta-arthena guavacanena || PS_2,1.30 ||


_____START JKv_2,1.30:

sup supā iti vartate /
tasya viśeṣaṇam etat /
tr̥tīyāntam guṇavacanena arthaśabdena ca saha saṃsyate, tatpuruṣaś ca samāso bhavati /
kīdr̥śena guṇavacanena ? tatkr̥tena tadartha-kr̥tena, tr̥tīyānta-artha-kr̥tena iti yāvat /
śaṅkulayā khaṇḍaḥ saṅkulākhaṇḍaḥ /
kiriṇā kāṇaḥ kirikāṇaḥ /
artha-śabdena -- dhānyena arthaḥ dhānyārthaḥ /
tatkr̥tena iti im ? akṣṇā kāṇaḥ /
guṇavacanena iti kim ? gobhirvapāvān //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL