Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
trrtiya tatkrrta-arthena gunavacanena
Previous
-
Next
Click here to show the links to concordance
tr
̥
tīyā tatkr
̥
ta-arthena gu
ṇ
avacanena
|| PS_2,1.30 ||
_____START JKv_2,1.30:
sup supā iti vartate /
tasya viśeṣaṇam etat /
tr̥tīyāntam guṇavacanena arthaśabdena ca saha saṃsyate, tatpuruṣaś ca samāso bhavati /
kīdr̥śena guṇavacanena ? tatkr̥tena tadartha-kr̥tena, tr̥tīyānta-artha-kr̥tena iti yāvat /
śaṅkulayā khaṇḍaḥ saṅkulākhaṇḍaḥ /
kiriṇā kāṇaḥ kirikāṇaḥ /
artha-śabdena -- dhānyena arthaḥ dhānyārthaḥ /
tatkr̥tena iti im ? akṣṇā kāṇaḥ /
guṇavacanena iti kim ? gobhirvapāvān //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL