Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
purva-sadrrsa-sama-unartha-kalaha-nipuna-misra-slaksnaih
Previous
-
Next
Click here to show the links to concordance
pūrva-sadr
̥
śa-sama-ūnārtha-kalaha-nipu
ṇ
a-miśra-ślak
ṣṇ
ai
ḥ
|| PS_2,1.31 ||
_____START JKv_2,1.31:
pūrva sadr̥śa sama ūnārtha kalaha nipuṇa miśra ślakṣṇa ity etaiḥ saha tr̥tīyāntaṃ samasyate, tatpuruṣaś ca samaso bhavati /
asmād eva vacanāt pūrvādibhir yoge tr̥tīyā bhavati, hetau vā draṣṭavyā /
pūrva -- māsena pūrvaḥ māsapūrvaḥ /
saṃvatsarapūrvaḥ /
sadr̥śa -- mātr̥sadr̥śaḥ /
pitr̥sadr̥śaḥ /
sama -- mātr̥samaḥ /
ūnārtha - māśonam /
kārṣāpaṇonam /
māṣavikalam /
kārṣāpanavikalam /
kalaha -- asikalahaḥ /
vākkalahaḥ /
nipuṇa - vāṅnipuṇaḥ /
ācāranipuṇaḥ /
miśra - guḍamiśraḥ /
tilamiśraḥ /
ślakṣṇa -- ācāraślakṣṇaḥ /
pūrvādiṣvavarasyopasaṅkhyānam /
māsenāvaraḥ māsāvaraḥ /
saṃvatsarāvaraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#108]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL