Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
kartrrkarne drrta bahulam
Previous
-
Next
Click here to show the links to concordance
kartr
̥
kar
ṇ
e dr
̥
tā bahulam
|| PS_2,1.32 ||
_____START JKv_2,1.32:
tr̥tīyā iti vartate /
kartari karaṇe ca yā tr̥tīyā tadantaṃ kr̥dantena saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /
sarvopādhivyabhicārārthaṃ bahula-grahanam /
kartari -- ahinā hataḥ ahihataḥ /
karaṇe -- nakhairnirbhinnaḥ nakhanirbhinnaḥ /
paraśunā chinnaḥ /
kartr̥karaṇe iti kim ? bhikṣābhiruṣitaḥ /
bahula-grahanam kim ? dātreṇa lūnavān, paraśunā chinnavān, iha samāso na bhavati /
pādahārakaḥ, gale copakaḥ iti ca bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL