Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
caturthi tadartha-artha-bali-hita-sukha-raksitaih
Previous
-
Next
Click here to show the links to concordance
caturthī tadartha-artha-bali-hita-sukha-rak
ṣ
itai
ḥ
|| PS_2,1.36 ||
_____START JKv_2,1.36:
sup supā iti vartate /
tasya viśeṣaṇam etat /
tat iti sarvanāmnā caturthyantasya arthaḥ parāmr̥śyate /
tasmai idaṃ tadartham /
tadartha artha bali hita sukha rakṣita ity etaiḥ saha caturthyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
tadarthena prakr̥tivikārabhāve samāso 'yam iṣyate /
yūpāya dāru yūpadāru /
kuṇḍlāya hiraṇyam kuṇḍalahiraṇyam /
iha na bhavati, randhanāya sthalī, avahananāya ulūkhalam iti /
tādarthye caturthī ca asmād eva jñāpakād bhavati /
arthena nityasamāsavacanaṃ sarvaliṅgatā ca vaktavyā /
brāhmaṇārthaṃ payaḥ /
brāhmaṇārthā yavāgūḥ /
bali - kuberāya baliḥ kuberabaliḥ /
mahārājabaliḥ /
hita - gohitam /
aśvahitam /
sukha - gosukham /
aśvasukham /
rakṣita - gorakṣitam /
aśvarakṣitam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL