Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

caturthī tadartha-artha-bali-hita-sukha-rakitai || PS_2,1.36 ||


_____START JKv_2,1.36:

sup supā iti vartate /
tasya viśeṣaṇam etat /
tat iti sarvanāmnā caturthyantasya arthaḥ parāmr̥śyate /
tasmai idaṃ tadartham /
tadartha artha bali hita sukha rakṣita ity etaiḥ saha caturthyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
tadarthena prakr̥tivikārabhāve samāso 'yam iṣyate /
yūpāya dāru yūpadāru /
kuṇḍlāya hiraṇyam kuṇḍalahiraṇyam /
iha na bhavati, randhanāya sthalī, avahananāya ulūkhalam iti /
tādarthye caturthī ca asmād eva jñāpakād bhavati /
arthena nityasamāsavacanaṃ sarvaliṅgatā ca vaktavyā /
brāhmaṇārthaṃ payaḥ /
brāhmaṇārthā yavāgūḥ /
bali - kuberāya baliḥ kuberabaliḥ /
mahārājabaliḥ /
hita - gohitam /
aśvahitam /
sukha - gosukham /
aśvasukham /
rakṣita - gorakṣitam /
aśvarakṣitam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL