Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

pañcamī bhayena || PS_2,1.37 ||


_____START JKv_2,1.37:

sup supā iti vartate /
tasya viśeṣaṇam etat /
pañcamyantaṃ subanataṃ bhaya-śabdena /
subantena saha samasyate vibhāṣā, tatpuruṣaś ca samāso bhavati /
vr̥kebyo bhayaṃ vr̥kabhayam /
caurabhayam /
dasyubhayam /
bhaya-bhīta-bhīti-bhībhir iti vaktavyam /
vr̥kebhyo bhītaḥ vr̥kabhītaḥ /
vr̥kabhītiḥ /
vr̥kabhīḥ /
pūrvasya+eva ayaṃ bahulagrahaṇasya prapñcaḥ /
tathā ca grāmanirgataḥ, adharmajugupsuḥ ity evam ādi siddhaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL