Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
pañcami bhayena
Previous
-
Next
Click here to show the links to concordance
pañcamī bhayena
|| PS_2,1.37 ||
_____START JKv_2,1.37:
sup supā iti vartate /
tasya viśeṣaṇam etat /
pañcamyantaṃ subanataṃ bhaya-śabdena /
subantena saha samasyate vibhāṣā, tatpuruṣaś ca samāso bhavati /
vr̥kebyo bhayaṃ vr̥kabhayam /
caurabhayam /
dasyubhayam /
bhaya-bhīta-bhīti-bhībhir iti vaktavyam /
vr̥kebhyo bhītaḥ vr̥kabhītaḥ /
vr̥kabhītiḥ /
vr̥kabhīḥ /
pūrvasya+eva ayaṃ bahulagrahaṇasya prapñcaḥ /
tathā ca grāmanirgataḥ, adharmajugupsuḥ ity evam ādi siddhaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL